Declension table of ?udvignalocanā

Deva

FeminineSingularDualPlural
Nominativeudvignalocanā udvignalocane udvignalocanāḥ
Vocativeudvignalocane udvignalocane udvignalocanāḥ
Accusativeudvignalocanām udvignalocane udvignalocanāḥ
Instrumentaludvignalocanayā udvignalocanābhyām udvignalocanābhiḥ
Dativeudvignalocanāyai udvignalocanābhyām udvignalocanābhyaḥ
Ablativeudvignalocanāyāḥ udvignalocanābhyām udvignalocanābhyaḥ
Genitiveudvignalocanāyāḥ udvignalocanayoḥ udvignalocanānām
Locativeudvignalocanāyām udvignalocanayoḥ udvignalocanāsu

Adverb -udvignalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria