Declension table of ?udvignahṛdayā

Deva

FeminineSingularDualPlural
Nominativeudvignahṛdayā udvignahṛdaye udvignahṛdayāḥ
Vocativeudvignahṛdaye udvignahṛdaye udvignahṛdayāḥ
Accusativeudvignahṛdayām udvignahṛdaye udvignahṛdayāḥ
Instrumentaludvignahṛdayayā udvignahṛdayābhyām udvignahṛdayābhiḥ
Dativeudvignahṛdayāyai udvignahṛdayābhyām udvignahṛdayābhyaḥ
Ablativeudvignahṛdayāyāḥ udvignahṛdayābhyām udvignahṛdayābhyaḥ
Genitiveudvignahṛdayāyāḥ udvignahṛdayayoḥ udvignahṛdayānām
Locativeudvignahṛdayāyām udvignahṛdayayoḥ udvignahṛdayāsu

Adverb -udvignahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria