Declension table of ?udvignahṛdaya

Deva

NeuterSingularDualPlural
Nominativeudvignahṛdayam udvignahṛdaye udvignahṛdayāni
Vocativeudvignahṛdaya udvignahṛdaye udvignahṛdayāni
Accusativeudvignahṛdayam udvignahṛdaye udvignahṛdayāni
Instrumentaludvignahṛdayena udvignahṛdayābhyām udvignahṛdayaiḥ
Dativeudvignahṛdayāya udvignahṛdayābhyām udvignahṛdayebhyaḥ
Ablativeudvignahṛdayāt udvignahṛdayābhyām udvignahṛdayebhyaḥ
Genitiveudvignahṛdayasya udvignahṛdayayoḥ udvignahṛdayānām
Locativeudvignahṛdaye udvignahṛdayayoḥ udvignahṛdayeṣu

Compound udvignahṛdaya -

Adverb -udvignahṛdayam -udvignahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria