Declension table of ?udvignahṛdaya

Deva

MasculineSingularDualPlural
Nominativeudvignahṛdayaḥ udvignahṛdayau udvignahṛdayāḥ
Vocativeudvignahṛdaya udvignahṛdayau udvignahṛdayāḥ
Accusativeudvignahṛdayam udvignahṛdayau udvignahṛdayān
Instrumentaludvignahṛdayena udvignahṛdayābhyām udvignahṛdayaiḥ udvignahṛdayebhiḥ
Dativeudvignahṛdayāya udvignahṛdayābhyām udvignahṛdayebhyaḥ
Ablativeudvignahṛdayāt udvignahṛdayābhyām udvignahṛdayebhyaḥ
Genitiveudvignahṛdayasya udvignahṛdayayoḥ udvignahṛdayānām
Locativeudvignahṛdaye udvignahṛdayayoḥ udvignahṛdayeṣu

Compound udvignahṛdaya -

Adverb -udvignahṛdayam -udvignahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria