Declension table of ?udvignadṛśā

Deva

FeminineSingularDualPlural
Nominativeudvignadṛśā udvignadṛśe udvignadṛśāḥ
Vocativeudvignadṛśe udvignadṛśe udvignadṛśāḥ
Accusativeudvignadṛśām udvignadṛśe udvignadṛśāḥ
Instrumentaludvignadṛśayā udvignadṛśābhyām udvignadṛśābhiḥ
Dativeudvignadṛśāyai udvignadṛśābhyām udvignadṛśābhyaḥ
Ablativeudvignadṛśāyāḥ udvignadṛśābhyām udvignadṛśābhyaḥ
Genitiveudvignadṛśāyāḥ udvignadṛśayoḥ udvignadṛśānām
Locativeudvignadṛśāyām udvignadṛśayoḥ udvignadṛśāsu

Adverb -udvignadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria