Declension table of ?udvignadṛś

Deva

NeuterSingularDualPlural
Nominativeudvignadṛk udvignadṛśī udvignadṛṃśi
Vocativeudvignadṛk udvignadṛśī udvignadṛṃśi
Accusativeudvignadṛk udvignadṛśī udvignadṛṃśi
Instrumentaludvignadṛśā udvignadṛgbhyām udvignadṛgbhiḥ
Dativeudvignadṛśe udvignadṛgbhyām udvignadṛgbhyaḥ
Ablativeudvignadṛśaḥ udvignadṛgbhyām udvignadṛgbhyaḥ
Genitiveudvignadṛśaḥ udvignadṛśoḥ udvignadṛśām
Locativeudvignadṛśi udvignadṛśoḥ udvignadṛkṣu

Compound udvignadṛk -

Adverb -udvignadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria