Declension table of ?udvignacittā

Deva

FeminineSingularDualPlural
Nominativeudvignacittā udvignacitte udvignacittāḥ
Vocativeudvignacitte udvignacitte udvignacittāḥ
Accusativeudvignacittām udvignacitte udvignacittāḥ
Instrumentaludvignacittayā udvignacittābhyām udvignacittābhiḥ
Dativeudvignacittāyai udvignacittābhyām udvignacittābhyaḥ
Ablativeudvignacittāyāḥ udvignacittābhyām udvignacittābhyaḥ
Genitiveudvignacittāyāḥ udvignacittayoḥ udvignacittānām
Locativeudvignacittāyām udvignacittayoḥ udvignacittāsu

Adverb -udvignacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria