Declension table of ?udviddhā

Deva

FeminineSingularDualPlural
Nominativeudviddhā udviddhe udviddhāḥ
Vocativeudviddhe udviddhe udviddhāḥ
Accusativeudviddhām udviddhe udviddhāḥ
Instrumentaludviddhayā udviddhābhyām udviddhābhiḥ
Dativeudviddhāyai udviddhābhyām udviddhābhyaḥ
Ablativeudviddhāyāḥ udviddhābhyām udviddhābhyaḥ
Genitiveudviddhāyāḥ udviddhayoḥ udviddhānām
Locativeudviddhāyām udviddhayoḥ udviddhāsu

Adverb -udviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria