Declension table of ?udviddha

Deva

NeuterSingularDualPlural
Nominativeudviddham udviddhe udviddhāni
Vocativeudviddha udviddhe udviddhāni
Accusativeudviddham udviddhe udviddhāni
Instrumentaludviddhena udviddhābhyām udviddhaiḥ
Dativeudviddhāya udviddhābhyām udviddhebhyaḥ
Ablativeudviddhāt udviddhābhyām udviddhebhyaḥ
Genitiveudviddhasya udviddhayoḥ udviddhānām
Locativeudviddhe udviddhayoḥ udviddheṣu

Compound udviddha -

Adverb -udviddham -udviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria