Declension table of ?udvellitā

Deva

FeminineSingularDualPlural
Nominativeudvellitā udvellite udvellitāḥ
Vocativeudvellite udvellite udvellitāḥ
Accusativeudvellitām udvellite udvellitāḥ
Instrumentaludvellitayā udvellitābhyām udvellitābhiḥ
Dativeudvellitāyai udvellitābhyām udvellitābhyaḥ
Ablativeudvellitāyāḥ udvellitābhyām udvellitābhyaḥ
Genitiveudvellitāyāḥ udvellitayoḥ udvellitānām
Locativeudvellitāyām udvellitayoḥ udvellitāsu

Adverb -udvellitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria