Declension table of ?udvellita

Deva

NeuterSingularDualPlural
Nominativeudvellitam udvellite udvellitāni
Vocativeudvellita udvellite udvellitāni
Accusativeudvellitam udvellite udvellitāni
Instrumentaludvellitena udvellitābhyām udvellitaiḥ
Dativeudvellitāya udvellitābhyām udvellitebhyaḥ
Ablativeudvellitāt udvellitābhyām udvellitebhyaḥ
Genitiveudvellitasya udvellitayoḥ udvellitānām
Locativeudvellite udvellitayoḥ udvelliteṣu

Compound udvellita -

Adverb -udvellitam -udvellitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria