Declension table of ?udvellita

Deva

MasculineSingularDualPlural
Nominativeudvellitaḥ udvellitau udvellitāḥ
Vocativeudvellita udvellitau udvellitāḥ
Accusativeudvellitam udvellitau udvellitān
Instrumentaludvellitena udvellitābhyām udvellitaiḥ udvellitebhiḥ
Dativeudvellitāya udvellitābhyām udvellitebhyaḥ
Ablativeudvellitāt udvellitābhyām udvellitebhyaḥ
Genitiveudvellitasya udvellitayoḥ udvellitānām
Locativeudvellite udvellitayoḥ udvelliteṣu

Compound udvellita -

Adverb -udvellitam -udvellitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria