Declension table of ?udvelita

Deva

NeuterSingularDualPlural
Nominativeudvelitam udvelite udvelitāni
Vocativeudvelita udvelite udvelitāni
Accusativeudvelitam udvelite udvelitāni
Instrumentaludvelitena udvelitābhyām udvelitaiḥ
Dativeudvelitāya udvelitābhyām udvelitebhyaḥ
Ablativeudvelitāt udvelitābhyām udvelitebhyaḥ
Genitiveudvelitasya udvelitayoḥ udvelitānām
Locativeudvelite udvelitayoḥ udveliteṣu

Compound udvelita -

Adverb -udvelitam -udvelitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria