Declension table of ?udvelita

Deva

MasculineSingularDualPlural
Nominativeudvelitaḥ udvelitau udvelitāḥ
Vocativeudvelita udvelitau udvelitāḥ
Accusativeudvelitam udvelitau udvelitān
Instrumentaludvelitena udvelitābhyām udvelitaiḥ udvelitebhiḥ
Dativeudvelitāya udvelitābhyām udvelitebhyaḥ
Ablativeudvelitāt udvelitābhyām udvelitebhyaḥ
Genitiveudvelitasya udvelitayoḥ udvelitānām
Locativeudvelite udvelitayoḥ udveliteṣu

Compound udvelita -

Adverb -udvelitam -udvelitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria