Declension table of ?udvelā

Deva

FeminineSingularDualPlural
Nominativeudvelā udvele udvelāḥ
Vocativeudvele udvele udvelāḥ
Accusativeudvelām udvele udvelāḥ
Instrumentaludvelayā udvelābhyām udvelābhiḥ
Dativeudvelāyai udvelābhyām udvelābhyaḥ
Ablativeudvelāyāḥ udvelābhyām udvelābhyaḥ
Genitiveudvelāyāḥ udvelayoḥ udvelānām
Locativeudvelāyām udvelayoḥ udvelāsu

Adverb -udvelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria