Declension table of ?udvela

Deva

MasculineSingularDualPlural
Nominativeudvelaḥ udvelau udvelāḥ
Vocativeudvela udvelau udvelāḥ
Accusativeudvelam udvelau udvelān
Instrumentaludvelena udvelābhyām udvelaiḥ udvelebhiḥ
Dativeudvelāya udvelābhyām udvelebhyaḥ
Ablativeudvelāt udvelābhyām udvelebhyaḥ
Genitiveudvelasya udvelayoḥ udvelānām
Locativeudvele udvelayoḥ udveleṣu

Compound udvela -

Adverb -udvelam -udvelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria