Declension table of ?udvejayitṛ

Deva

NeuterSingularDualPlural
Nominativeudvejayitṛ udvejayitṛṇī udvejayitṝṇi
Vocativeudvejayitṛ udvejayitṛṇī udvejayitṝṇi
Accusativeudvejayitṛ udvejayitṛṇī udvejayitṝṇi
Instrumentaludvejayitṛṇā udvejayitṛbhyām udvejayitṛbhiḥ
Dativeudvejayitṛṇe udvejayitṛbhyām udvejayitṛbhyaḥ
Ablativeudvejayitṛṇaḥ udvejayitṛbhyām udvejayitṛbhyaḥ
Genitiveudvejayitṛṇaḥ udvejayitṛṇoḥ udvejayitṝṇām
Locativeudvejayitṛṇi udvejayitṛṇoḥ udvejayitṛṣu

Compound udvejayitṛ -

Adverb -udvejayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria