Declension table of ?udvejayitṛ

Deva

MasculineSingularDualPlural
Nominativeudvejayitā udvejayitārau udvejayitāraḥ
Vocativeudvejayitaḥ udvejayitārau udvejayitāraḥ
Accusativeudvejayitāram udvejayitārau udvejayitṝn
Instrumentaludvejayitrā udvejayitṛbhyām udvejayitṛbhiḥ
Dativeudvejayitre udvejayitṛbhyām udvejayitṛbhyaḥ
Ablativeudvejayituḥ udvejayitṛbhyām udvejayitṛbhyaḥ
Genitiveudvejayituḥ udvejayitroḥ udvejayitṝṇām
Locativeudvejayitari udvejayitroḥ udvejayitṛṣu

Compound udvejayitṛ -

Adverb -udvejayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria