Declension table of ?udvejanīya

Deva

MasculineSingularDualPlural
Nominativeudvejanīyaḥ udvejanīyau udvejanīyāḥ
Vocativeudvejanīya udvejanīyau udvejanīyāḥ
Accusativeudvejanīyam udvejanīyau udvejanīyān
Instrumentaludvejanīyena udvejanīyābhyām udvejanīyaiḥ
Dativeudvejanīyāya udvejanīyābhyām udvejanīyebhyaḥ
Ablativeudvejanīyāt udvejanīyābhyām udvejanīyebhyaḥ
Genitiveudvejanīyasya udvejanīyayoḥ udvejanīyānām
Locativeudvejanīye udvejanīyayoḥ udvejanīyeṣu

Compound udvejanīya -

Adverb -udvejanīyam -udvejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria