Declension table of ?udvejanīya

Deva

MasculineSingularDualPlural
Nominativeudvejanīyaḥ udvejanīyau udvejanīyāḥ
Vocativeudvejanīya udvejanīyau udvejanīyāḥ
Accusativeudvejanīyam udvejanīyau udvejanīyān
Instrumentaludvejanīyena udvejanīyābhyām udvejanīyaiḥ udvejanīyebhiḥ
Dativeudvejanīyāya udvejanīyābhyām udvejanīyebhyaḥ
Ablativeudvejanīyāt udvejanīyābhyām udvejanīyebhyaḥ
Genitiveudvejanīyasya udvejanīyayoḥ udvejanīyānām
Locativeudvejanīye udvejanīyayoḥ udvejanīyeṣu

Compound udvejanīya -

Adverb -udvejanīyam -udvejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria