Declension table of ?udvejanā

Deva

FeminineSingularDualPlural
Nominativeudvejanā udvejane udvejanāḥ
Vocativeudvejane udvejane udvejanāḥ
Accusativeudvejanām udvejane udvejanāḥ
Instrumentaludvejanayā udvejanābhyām udvejanābhiḥ
Dativeudvejanāyai udvejanābhyām udvejanābhyaḥ
Ablativeudvejanāyāḥ udvejanābhyām udvejanābhyaḥ
Genitiveudvejanāyāḥ udvejanayoḥ udvejanānām
Locativeudvejanāyām udvejanayoḥ udvejanāsu

Adverb -udvejanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria