Declension table of ?udvejana

Deva

MasculineSingularDualPlural
Nominativeudvejanaḥ udvejanau udvejanāḥ
Vocativeudvejana udvejanau udvejanāḥ
Accusativeudvejanam udvejanau udvejanān
Instrumentaludvejanena udvejanābhyām udvejanaiḥ udvejanebhiḥ
Dativeudvejanāya udvejanābhyām udvejanebhyaḥ
Ablativeudvejanāt udvejanābhyām udvejanebhyaḥ
Genitiveudvejanasya udvejanayoḥ udvejanānām
Locativeudvejane udvejanayoḥ udvejaneṣu

Compound udvejana -

Adverb -udvejanam -udvejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria