Declension table of ?udvejakā

Deva

FeminineSingularDualPlural
Nominativeudvejakā udvejake udvejakāḥ
Vocativeudvejake udvejake udvejakāḥ
Accusativeudvejakām udvejake udvejakāḥ
Instrumentaludvejakayā udvejakābhyām udvejakābhiḥ
Dativeudvejakāyai udvejakābhyām udvejakābhyaḥ
Ablativeudvejakāyāḥ udvejakābhyām udvejakābhyaḥ
Genitiveudvejakāyāḥ udvejakayoḥ udvejakānām
Locativeudvejakāyām udvejakayoḥ udvejakāsu

Adverb -udvejakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria