Declension table of ?udvegavāhinī

Deva

FeminineSingularDualPlural
Nominativeudvegavāhinī udvegavāhinyau udvegavāhinyaḥ
Vocativeudvegavāhini udvegavāhinyau udvegavāhinyaḥ
Accusativeudvegavāhinīm udvegavāhinyau udvegavāhinīḥ
Instrumentaludvegavāhinyā udvegavāhinībhyām udvegavāhinībhiḥ
Dativeudvegavāhinyai udvegavāhinībhyām udvegavāhinībhyaḥ
Ablativeudvegavāhinyāḥ udvegavāhinībhyām udvegavāhinībhyaḥ
Genitiveudvegavāhinyāḥ udvegavāhinyoḥ udvegavāhinīnām
Locativeudvegavāhinyām udvegavāhinyoḥ udvegavāhinīṣu

Compound udvegavāhini - udvegavāhinī -

Adverb -udvegavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria