Declension table of ?udvegavāhin

Deva

NeuterSingularDualPlural
Nominativeudvegavāhi udvegavāhinī udvegavāhīni
Vocativeudvegavāhin udvegavāhi udvegavāhinī udvegavāhīni
Accusativeudvegavāhi udvegavāhinī udvegavāhīni
Instrumentaludvegavāhinā udvegavāhibhyām udvegavāhibhiḥ
Dativeudvegavāhine udvegavāhibhyām udvegavāhibhyaḥ
Ablativeudvegavāhinaḥ udvegavāhibhyām udvegavāhibhyaḥ
Genitiveudvegavāhinaḥ udvegavāhinoḥ udvegavāhinām
Locativeudvegavāhini udvegavāhinoḥ udvegavāhiṣu

Compound udvegavāhi -

Adverb -udvegavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria