Declension table of ?udvegavāhin

Deva

MasculineSingularDualPlural
Nominativeudvegavāhī udvegavāhinau udvegavāhinaḥ
Vocativeudvegavāhin udvegavāhinau udvegavāhinaḥ
Accusativeudvegavāhinam udvegavāhinau udvegavāhinaḥ
Instrumentaludvegavāhinā udvegavāhibhyām udvegavāhibhiḥ
Dativeudvegavāhine udvegavāhibhyām udvegavāhibhyaḥ
Ablativeudvegavāhinaḥ udvegavāhibhyām udvegavāhibhyaḥ
Genitiveudvegavāhinaḥ udvegavāhinoḥ udvegavāhinām
Locativeudvegavāhini udvegavāhinoḥ udvegavāhiṣu

Compound udvegavāhi -

Adverb -udvegavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria