Declension table of ?udvegakartarī

Deva

FeminineSingularDualPlural
Nominativeudvegakartarī udvegakartaryau udvegakartaryaḥ
Vocativeudvegakartari udvegakartaryau udvegakartaryaḥ
Accusativeudvegakartarīm udvegakartaryau udvegakartarīḥ
Instrumentaludvegakartaryā udvegakartarībhyām udvegakartarībhiḥ
Dativeudvegakartaryai udvegakartarībhyām udvegakartarībhyaḥ
Ablativeudvegakartaryāḥ udvegakartarībhyām udvegakartarībhyaḥ
Genitiveudvegakartaryāḥ udvegakartaryoḥ udvegakartarīṇām
Locativeudvegakartaryām udvegakartaryoḥ udvegakartarīṣu

Compound udvegakartari - udvegakartarī -

Adverb -udvegakartari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria