Declension table of ?udvegā

Deva

FeminineSingularDualPlural
Nominativeudvegā udvege udvegāḥ
Vocativeudvege udvege udvegāḥ
Accusativeudvegām udvege udvegāḥ
Instrumentaludvegayā udvegābhyām udvegābhiḥ
Dativeudvegāyai udvegābhyām udvegābhyaḥ
Ablativeudvegāyāḥ udvegābhyām udvegābhyaḥ
Genitiveudvegāyāḥ udvegayoḥ udvegānām
Locativeudvegāyām udvegayoḥ udvegāsu

Adverb -udvegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria