Declension table of udvega

Deva

MasculineSingularDualPlural
Nominativeudvegaḥ udvegau udvegāḥ
Vocativeudvega udvegau udvegāḥ
Accusativeudvegam udvegau udvegān
Instrumentaludvegena udvegābhyām udvegaiḥ udvegebhiḥ
Dativeudvegāya udvegābhyām udvegebhyaḥ
Ablativeudvegāt udvegābhyām udvegebhyaḥ
Genitiveudvegasya udvegayoḥ udvegānām
Locativeudvege udvegayoḥ udvegeṣu

Compound udvega -

Adverb -udvegam -udvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria