Declension table of ?udveṣṭitā

Deva

FeminineSingularDualPlural
Nominativeudveṣṭitā udveṣṭite udveṣṭitāḥ
Vocativeudveṣṭite udveṣṭite udveṣṭitāḥ
Accusativeudveṣṭitām udveṣṭite udveṣṭitāḥ
Instrumentaludveṣṭitayā udveṣṭitābhyām udveṣṭitābhiḥ
Dativeudveṣṭitāyai udveṣṭitābhyām udveṣṭitābhyaḥ
Ablativeudveṣṭitāyāḥ udveṣṭitābhyām udveṣṭitābhyaḥ
Genitiveudveṣṭitāyāḥ udveṣṭitayoḥ udveṣṭitānām
Locativeudveṣṭitāyām udveṣṭitayoḥ udveṣṭitāsu

Adverb -udveṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria