Declension table of ?udveṣṭanīyā

Deva

FeminineSingularDualPlural
Nominativeudveṣṭanīyā udveṣṭanīye udveṣṭanīyāḥ
Vocativeudveṣṭanīye udveṣṭanīye udveṣṭanīyāḥ
Accusativeudveṣṭanīyām udveṣṭanīye udveṣṭanīyāḥ
Instrumentaludveṣṭanīyayā udveṣṭanīyābhyām udveṣṭanīyābhiḥ
Dativeudveṣṭanīyāyai udveṣṭanīyābhyām udveṣṭanīyābhyaḥ
Ablativeudveṣṭanīyāyāḥ udveṣṭanīyābhyām udveṣṭanīyābhyaḥ
Genitiveudveṣṭanīyāyāḥ udveṣṭanīyayoḥ udveṣṭanīyānām
Locativeudveṣṭanīyāyām udveṣṭanīyayoḥ udveṣṭanīyāsu

Adverb -udveṣṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria