Declension table of ?udveṣṭanīya

Deva

NeuterSingularDualPlural
Nominativeudveṣṭanīyam udveṣṭanīye udveṣṭanīyāni
Vocativeudveṣṭanīya udveṣṭanīye udveṣṭanīyāni
Accusativeudveṣṭanīyam udveṣṭanīye udveṣṭanīyāni
Instrumentaludveṣṭanīyena udveṣṭanīyābhyām udveṣṭanīyaiḥ
Dativeudveṣṭanīyāya udveṣṭanīyābhyām udveṣṭanīyebhyaḥ
Ablativeudveṣṭanīyāt udveṣṭanīyābhyām udveṣṭanīyebhyaḥ
Genitiveudveṣṭanīyasya udveṣṭanīyayoḥ udveṣṭanīyānām
Locativeudveṣṭanīye udveṣṭanīyayoḥ udveṣṭanīyeṣu

Compound udveṣṭanīya -

Adverb -udveṣṭanīyam -udveṣṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria