Declension table of ?udveṣṭa

Deva

NeuterSingularDualPlural
Nominativeudveṣṭam udveṣṭe udveṣṭāni
Vocativeudveṣṭa udveṣṭe udveṣṭāni
Accusativeudveṣṭam udveṣṭe udveṣṭāni
Instrumentaludveṣṭena udveṣṭābhyām udveṣṭaiḥ
Dativeudveṣṭāya udveṣṭābhyām udveṣṭebhyaḥ
Ablativeudveṣṭāt udveṣṭābhyām udveṣṭebhyaḥ
Genitiveudveṣṭasya udveṣṭayoḥ udveṣṭānām
Locativeudveṣṭe udveṣṭayoḥ udveṣṭeṣu

Compound udveṣṭa -

Adverb -udveṣṭam -udveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria