Declension table of ?udvatsarīyā

Deva

FeminineSingularDualPlural
Nominativeudvatsarīyā udvatsarīye udvatsarīyāḥ
Vocativeudvatsarīye udvatsarīye udvatsarīyāḥ
Accusativeudvatsarīyām udvatsarīye udvatsarīyāḥ
Instrumentaludvatsarīyayā udvatsarīyābhyām udvatsarīyābhiḥ
Dativeudvatsarīyāyai udvatsarīyābhyām udvatsarīyābhyaḥ
Ablativeudvatsarīyāyāḥ udvatsarīyābhyām udvatsarīyābhyaḥ
Genitiveudvatsarīyāyāḥ udvatsarīyayoḥ udvatsarīyāṇām
Locativeudvatsarīyāyām udvatsarīyayoḥ udvatsarīyāsu

Adverb -udvatsarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria