Declension table of ?udvatsarīya

Deva

NeuterSingularDualPlural
Nominativeudvatsarīyam udvatsarīye udvatsarīyāṇi
Vocativeudvatsarīya udvatsarīye udvatsarīyāṇi
Accusativeudvatsarīyam udvatsarīye udvatsarīyāṇi
Instrumentaludvatsarīyeṇa udvatsarīyābhyām udvatsarīyaiḥ
Dativeudvatsarīyāya udvatsarīyābhyām udvatsarīyebhyaḥ
Ablativeudvatsarīyāt udvatsarīyābhyām udvatsarīyebhyaḥ
Genitiveudvatsarīyasya udvatsarīyayoḥ udvatsarīyāṇām
Locativeudvatsarīye udvatsarīyayoḥ udvatsarīyeṣu

Compound udvatsarīya -

Adverb -udvatsarīyam -udvatsarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria