Declension table of ?udvatā

Deva

FeminineSingularDualPlural
Nominativeudvatā udvate udvatāḥ
Vocativeudvate udvate udvatāḥ
Accusativeudvatām udvate udvatāḥ
Instrumentaludvatayā udvatābhyām udvatābhiḥ
Dativeudvatāyai udvatābhyām udvatābhyaḥ
Ablativeudvatāyāḥ udvatābhyām udvatābhyaḥ
Genitiveudvatāyāḥ udvatayoḥ udvatānām
Locativeudvatāyām udvatayoḥ udvatāsu

Adverb -udvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria