Declension table of ?udvasa

Deva

NeuterSingularDualPlural
Nominativeudvasam udvase udvasāni
Vocativeudvasa udvase udvasāni
Accusativeudvasam udvase udvasāni
Instrumentaludvasena udvasābhyām udvasaiḥ
Dativeudvasāya udvasābhyām udvasebhyaḥ
Ablativeudvasāt udvasābhyām udvasebhyaḥ
Genitiveudvasasya udvasayoḥ udvasānām
Locativeudvase udvasayoḥ udvaseṣu

Compound udvasa -

Adverb -udvasam -udvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria