Declension table of ?udvartitā

Deva

FeminineSingularDualPlural
Nominativeudvartitā udvartite udvartitāḥ
Vocativeudvartite udvartite udvartitāḥ
Accusativeudvartitām udvartite udvartitāḥ
Instrumentaludvartitayā udvartitābhyām udvartitābhiḥ
Dativeudvartitāyai udvartitābhyām udvartitābhyaḥ
Ablativeudvartitāyāḥ udvartitābhyām udvartitābhyaḥ
Genitiveudvartitāyāḥ udvartitayoḥ udvartitānām
Locativeudvartitāyām udvartitayoḥ udvartitāsu

Adverb -udvartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria