Declension table of ?udvartita

Deva

MasculineSingularDualPlural
Nominativeudvartitaḥ udvartitau udvartitāḥ
Vocativeudvartita udvartitau udvartitāḥ
Accusativeudvartitam udvartitau udvartitān
Instrumentaludvartitena udvartitābhyām udvartitaiḥ udvartitebhiḥ
Dativeudvartitāya udvartitābhyām udvartitebhyaḥ
Ablativeudvartitāt udvartitābhyām udvartitebhyaḥ
Genitiveudvartitasya udvartitayoḥ udvartitānām
Locativeudvartite udvartitayoḥ udvartiteṣu

Compound udvartita -

Adverb -udvartitam -udvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria