Declension table of ?udvapana

Deva

NeuterSingularDualPlural
Nominativeudvapanam udvapane udvapanāni
Vocativeudvapana udvapane udvapanāni
Accusativeudvapanam udvapane udvapanāni
Instrumentaludvapanena udvapanābhyām udvapanaiḥ
Dativeudvapanāya udvapanābhyām udvapanebhyaḥ
Ablativeudvapanāt udvapanābhyām udvapanebhyaḥ
Genitiveudvapanasya udvapanayoḥ udvapanānām
Locativeudvapane udvapanayoḥ udvapaneṣu

Compound udvapana -

Adverb -udvapanam -udvapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria