Declension table of ?udvana

Deva

NeuterSingularDualPlural
Nominativeudvanam udvane udvanāni
Vocativeudvana udvane udvanāni
Accusativeudvanam udvane udvanāni
Instrumentaludvanena udvanābhyām udvanaiḥ
Dativeudvanāya udvanābhyām udvanebhyaḥ
Ablativeudvanāt udvanābhyām udvanebhyaḥ
Genitiveudvanasya udvanayoḥ udvanānām
Locativeudvane udvanayoḥ udvaneṣu

Compound udvana -

Adverb -udvanam -udvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria