Declension table of ?udvamita

Deva

MasculineSingularDualPlural
Nominativeudvamitaḥ udvamitau udvamitāḥ
Vocativeudvamita udvamitau udvamitāḥ
Accusativeudvamitam udvamitau udvamitān
Instrumentaludvamitena udvamitābhyām udvamitaiḥ
Dativeudvamitāya udvamitābhyām udvamitebhyaḥ
Ablativeudvamitāt udvamitābhyām udvamitebhyaḥ
Genitiveudvamitasya udvamitayoḥ udvamitānām
Locativeudvamite udvamitayoḥ udvamiteṣu

Compound udvamita -

Adverb -udvamitam -udvamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria