Declension table of ?udvaktra

Deva

NeuterSingularDualPlural
Nominativeudvaktram udvaktre udvaktrāṇi
Vocativeudvaktra udvaktre udvaktrāṇi
Accusativeudvaktram udvaktre udvaktrāṇi
Instrumentaludvaktreṇa udvaktrābhyām udvaktraiḥ
Dativeudvaktrāya udvaktrābhyām udvaktrebhyaḥ
Ablativeudvaktrāt udvaktrābhyām udvaktrebhyaḥ
Genitiveudvaktrasya udvaktrayoḥ udvaktrāṇām
Locativeudvaktre udvaktrayoḥ udvaktreṣu

Compound udvaktra -

Adverb -udvaktram -udvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria