Declension table of ?udvahnijvāla

Deva

NeuterSingularDualPlural
Nominativeudvahnijvālam udvahnijvāle udvahnijvālāni
Vocativeudvahnijvāla udvahnijvāle udvahnijvālāni
Accusativeudvahnijvālam udvahnijvāle udvahnijvālāni
Instrumentaludvahnijvālena udvahnijvālābhyām udvahnijvālaiḥ
Dativeudvahnijvālāya udvahnijvālābhyām udvahnijvālebhyaḥ
Ablativeudvahnijvālāt udvahnijvālābhyām udvahnijvālebhyaḥ
Genitiveudvahnijvālasya udvahnijvālayoḥ udvahnijvālānām
Locativeudvahnijvāle udvahnijvālayoḥ udvahnijvāleṣu

Compound udvahnijvāla -

Adverb -udvahnijvālam -udvahnijvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria