Declension table of ?udvahnijvāla

Deva

MasculineSingularDualPlural
Nominativeudvahnijvālaḥ udvahnijvālau udvahnijvālāḥ
Vocativeudvahnijvāla udvahnijvālau udvahnijvālāḥ
Accusativeudvahnijvālam udvahnijvālau udvahnijvālān
Instrumentaludvahnijvālena udvahnijvālābhyām udvahnijvālaiḥ udvahnijvālebhiḥ
Dativeudvahnijvālāya udvahnijvālābhyām udvahnijvālebhyaḥ
Ablativeudvahnijvālāt udvahnijvālābhyām udvahnijvālebhyaḥ
Genitiveudvahnijvālasya udvahnijvālayoḥ udvahnijvālānām
Locativeudvahnijvāle udvahnijvālayoḥ udvahnijvāleṣu

Compound udvahnijvāla -

Adverb -udvahnijvālam -udvahnijvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria