Declension table of ?udvāsīkārin

Deva

NeuterSingularDualPlural
Nominativeudvāsīkāri udvāsīkāriṇī udvāsīkārīṇi
Vocativeudvāsīkārin udvāsīkāri udvāsīkāriṇī udvāsīkārīṇi
Accusativeudvāsīkāri udvāsīkāriṇī udvāsīkārīṇi
Instrumentaludvāsīkāriṇā udvāsīkāribhyām udvāsīkāribhiḥ
Dativeudvāsīkāriṇe udvāsīkāribhyām udvāsīkāribhyaḥ
Ablativeudvāsīkāriṇaḥ udvāsīkāribhyām udvāsīkāribhyaḥ
Genitiveudvāsīkāriṇaḥ udvāsīkāriṇoḥ udvāsīkāriṇām
Locativeudvāsīkāriṇi udvāsīkāriṇoḥ udvāsīkāriṣu

Compound udvāsīkāri -

Adverb -udvāsīkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria