Declension table of ?udvāsīkārin

Deva

MasculineSingularDualPlural
Nominativeudvāsīkārī udvāsīkāriṇau udvāsīkāriṇaḥ
Vocativeudvāsīkārin udvāsīkāriṇau udvāsīkāriṇaḥ
Accusativeudvāsīkāriṇam udvāsīkāriṇau udvāsīkāriṇaḥ
Instrumentaludvāsīkāriṇā udvāsīkāribhyām udvāsīkāribhiḥ
Dativeudvāsīkāriṇe udvāsīkāribhyām udvāsīkāribhyaḥ
Ablativeudvāsīkāriṇaḥ udvāsīkāribhyām udvāsīkāribhyaḥ
Genitiveudvāsīkāriṇaḥ udvāsīkāriṇoḥ udvāsīkāriṇām
Locativeudvāsīkāriṇi udvāsīkāriṇoḥ udvāsīkāriṣu

Compound udvāsīkāri -

Adverb -udvāsīkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria