Declension table of ?udvāsīkāriṇī

Deva

FeminineSingularDualPlural
Nominativeudvāsīkāriṇī udvāsīkāriṇyau udvāsīkāriṇyaḥ
Vocativeudvāsīkāriṇi udvāsīkāriṇyau udvāsīkāriṇyaḥ
Accusativeudvāsīkāriṇīm udvāsīkāriṇyau udvāsīkāriṇīḥ
Instrumentaludvāsīkāriṇyā udvāsīkāriṇībhyām udvāsīkāriṇībhiḥ
Dativeudvāsīkāriṇyai udvāsīkāriṇībhyām udvāsīkāriṇībhyaḥ
Ablativeudvāsīkāriṇyāḥ udvāsīkāriṇībhyām udvāsīkāriṇībhyaḥ
Genitiveudvāsīkāriṇyāḥ udvāsīkāriṇyoḥ udvāsīkāriṇīnām
Locativeudvāsīkāriṇyām udvāsīkāriṇyoḥ udvāsīkāriṇīṣu

Compound udvāsīkāriṇi - udvāsīkāriṇī -

Adverb -udvāsīkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria