Declension table of ?udvāsanīya

Deva

MasculineSingularDualPlural
Nominativeudvāsanīyaḥ udvāsanīyau udvāsanīyāḥ
Vocativeudvāsanīya udvāsanīyau udvāsanīyāḥ
Accusativeudvāsanīyam udvāsanīyau udvāsanīyān
Instrumentaludvāsanīyena udvāsanīyābhyām udvāsanīyaiḥ udvāsanīyebhiḥ
Dativeudvāsanīyāya udvāsanīyābhyām udvāsanīyebhyaḥ
Ablativeudvāsanīyāt udvāsanīyābhyām udvāsanīyebhyaḥ
Genitiveudvāsanīyasya udvāsanīyayoḥ udvāsanīyānām
Locativeudvāsanīye udvāsanīyayoḥ udvāsanīyeṣu

Compound udvāsanīya -

Adverb -udvāsanīyam -udvāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria