Declension table of ?udvāpana

Deva

NeuterSingularDualPlural
Nominativeudvāpanam udvāpane udvāpanāni
Vocativeudvāpana udvāpane udvāpanāni
Accusativeudvāpanam udvāpane udvāpanāni
Instrumentaludvāpanena udvāpanābhyām udvāpanaiḥ
Dativeudvāpanāya udvāpanābhyām udvāpanebhyaḥ
Ablativeudvāpanāt udvāpanābhyām udvāpanebhyaḥ
Genitiveudvāpanasya udvāpanayoḥ udvāpanānām
Locativeudvāpane udvāpanayoḥ udvāpaneṣu

Compound udvāpana -

Adverb -udvāpanam -udvāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria