Declension table of ?udvāntā

Deva

FeminineSingularDualPlural
Nominativeudvāntā udvānte udvāntāḥ
Vocativeudvānte udvānte udvāntāḥ
Accusativeudvāntām udvānte udvāntāḥ
Instrumentaludvāntayā udvāntābhyām udvāntābhiḥ
Dativeudvāntāyai udvāntābhyām udvāntābhyaḥ
Ablativeudvāntāyāḥ udvāntābhyām udvāntābhyaḥ
Genitiveudvāntāyāḥ udvāntayoḥ udvāntānām
Locativeudvāntāyām udvāntayoḥ udvāntāsu

Adverb -udvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria